Original

अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् ।द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥ २३ ॥

Segmented

अस्य पुत्रम् हृषीकेश सु वक्त्रम् चारु-कुण्डलम् द्रोणेन समरे पश्य निकृत्तम् बहुधा शरैः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
सु सु pos=i
वक्त्रम् वक्त्र pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
निकृत्तम् निकृत् pos=va,g=m,c=2,n=s,f=part
बहुधा बहुधा pos=i
शरैः शर pos=n,g=m,c=3,n=p