Original

दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् ।आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः ॥ २२ ॥

Segmented

दाशार्ही-पुत्र-जम् वीरम् शयानम् सत्य-विक्रमम् आरोप्य अङ्के रुदन्ति एताः चेदि-राज-वर-अङ्गनाः

Analysis

Word Lemma Parse
दाशार्ही दाशार्ही pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
अङ्के अङ्क pos=n,g=m,c=7,n=s
रुदन्ति रुद् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
चेदि चेदि pos=n,comp=y
राज राजन् pos=n,comp=y
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p