Original

वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः ।चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥ २१ ॥

Segmented

वितुद्यमानम् विहगैः तम् भार्याः प्रत्युपस्थिताः चेदि-राजम् हृषीकेश हतम् स बल-बान्धवम्

Analysis

Word Lemma Parse
वितुद्यमानम् वितुद् pos=va,g=m,c=2,n=s,f=part
विहगैः विहग pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
भार्याः भार्या pos=n,g=f,c=1,n=p
प्रत्युपस्थिताः प्रत्युपस्था pos=va,g=f,c=1,n=p,f=part
चेदि चेदि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
pos=i
बल बल pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s