Original

एष चेदिपतिः शूरो धृष्टकेतुर्महारथः ।शेते विनिहतः संख्ये हत्वा शत्रून्सहस्रशः ॥ २० ॥

Segmented

एष चेदि-पतिः शूरो धृष्टकेतुः महा-रथः शेते विनिहतः संख्ये हत्वा शत्रून् सहस्रशः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i