Original

यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ ।अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥ २ ॥

Segmented

यस्य क्षतज-संदिग्धौ बाहू चन्दन-रूषितौ अवेक्ष्य कृपणम् भार्या विलपति अति दुःखिता

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
क्षतज क्षतज pos=n,comp=y
संदिग्धौ संदिह् pos=va,g=m,c=2,n=d,f=part
बाहू बाहु pos=n,g=m,c=2,n=d
चन्दन चन्दन pos=n,comp=y
रूषितौ रूषित pos=a,g=m,c=2,n=d
अवेक्ष्य अवेक्ष् pos=vi
कृपणम् कृपण pos=a,g=n,c=2,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
विलपति विलप् pos=v,p=3,n=s,l=lat
अति अति pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s