Original

द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन ।महेष्वासो हतः शेते नद्या हृत इव द्रुमः ॥ १९ ॥

Segmented

द्रोण-अस्त्रम् अभिहत्य एष विमर्दे मधुसूदन महा-इष्वासः हतः शेते नद्या हृत इव द्रुमः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अभिहत्य अभिहन् pos=vi
एष एतद् pos=n,g=m,c=1,n=s
विमर्दे विमर्द pos=n,g=m,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
नद्या नदी pos=n,g=f,c=3,n=s
हृत हृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s