Original

धृष्टकेतुं महेष्वासं चेदिपुंगवमङ्गनाः ।द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥ १८ ॥

Segmented

धृष्टकेतुम् महा-इष्वासम् चेदि-पुंगवम् अङ्गनाः द्रोणेन निहतम् शूरम् हरन्ति हृत-चेतस्

Analysis

Word Lemma Parse
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
हृत हृ pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=f,c=1,n=p