Original

एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः ।दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः ॥ १७ ॥

Segmented

एताः तु द्रुपदम् वृद्धम् स्नुषा भार्याः च दुःखिताः दग्ध्वा गच्छन्ति पाञ्चाल्यम् राजानम् अपसव्यतः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
तु तु pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=p
भार्याः भार्या pos=n,g=f,c=1,n=p
pos=i
दुःखिताः दुःखित pos=a,g=f,c=1,n=p
दग्ध्वा दह् pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अपसव्यतः अपसव्य pos=a,g=n,c=5,n=s