Original

द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम् ।महाद्विपमिवारण्ये सिंहेन महता हतम् ॥ १५ ॥

Segmented

द्रोणेन द्रुपदम् संख्ये पश्य माधव पातितम् महा-द्विपम् इव अरण्ये सिंहेन महता हतम्

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part