Original

तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः ।भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥ १४ ॥

Segmented

तप्त-काञ्चन-वर्मन् ताम्र-ध्वज-रथ-स्रजः भासयन्ति महीम् भासा ज्वलिता इव पावकाः

Analysis

Word Lemma Parse
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
वर्मन् वर्मन् pos=n,g=m,c=1,n=p
ताम्र ताम्र pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
रथ रथ pos=n,comp=y
स्रजः स्रज् pos=n,g=m,c=1,n=p
भासयन्ति भासय् pos=v,p=3,n=p,l=lat
महीम् मही pos=n,g=f,c=2,n=s
भासा भास् pos=n,g=f,c=3,n=s
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p