Original

द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः ।द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः ॥ १३ ॥

Segmented

द्रोणेन निहताः शूराः शेरते रुचिर-अङ्गदाः द्रोणेन अभिमुखाः सर्वे भ्रातरः पञ्च केकयाः

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
रुचिर रुचिर pos=a,comp=y
अङ्गदाः अङ्गद pos=n,g=m,c=1,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p