Original

आसां सर्वानवद्यानामातपेन परिश्रमात् ।प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥ १२ ॥

Segmented

आसाम् सर्व-अनवद्यानाम् आतपेन परिश्रमात् प्रम्ला-नलिन-आभानि भान्ति वक्त्राणि माधव

Analysis

Word Lemma Parse
आसाम् इदम् pos=n,g=f,c=6,n=p
सर्व सर्व pos=n,comp=y
अनवद्यानाम् अनवद्य pos=a,g=f,c=6,n=p
आतपेन आतप pos=n,g=m,c=3,n=s
परिश्रमात् परिश्रम pos=n,g=m,c=5,n=s
प्रम्ला प्रम्ला pos=va,comp=y,f=part
नलिन नलिन pos=n,comp=y
आभानि आभ pos=a,g=n,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
वक्त्राणि वक्त्र pos=n,g=n,c=1,n=p
माधव माधव pos=n,g=m,c=8,n=s