Original

अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् ।उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः ॥ ११ ॥

Segmented

अस्य गात्र-गतान् बाणान् कार्ष्णि-बाहु-बल-अर्पितान् उद्धरन्ति असुख-आविष्टाः मूर्छमानाः पुनः पुनः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
गात्र गात्र pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
कार्ष्णि कार्ष्णि pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
अर्पितान् अर्पय् pos=va,g=m,c=2,n=p,f=part
उद्धरन्ति उद्धृ pos=v,p=3,n=p,l=lat
असुख असुख pos=n,comp=y
आविष्टाः आविश् pos=va,g=f,c=1,n=p,f=part
मूर्छमानाः मूर्छ् pos=va,g=f,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i