Original

कोसलानामधिपतिं राजपुत्रं बृहद्बलम् ।भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥ १० ॥

Segmented

कोसलानाम् अधिपतिम् राज-पुत्रम् बृहद्बलम् भर्तारम् परिवार्य एताः पृथक् प्ररुदिताः स्त्रियः

Analysis

Word Lemma Parse
कोसलानाम् कोसल pos=n,g=m,c=6,n=p
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
एताः एतद् pos=n,g=f,c=1,n=p
पृथक् पृथक् pos=i
प्ररुदिताः प्ररुद् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p