Original

शलं विनिहतं संख्ये भूरिश्रवसमेव च ।स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥ ९ ॥

Segmented

शलम् विनिहतम् संख्ये भूरिश्रवसम् एव च स्नुषाः च विधवाः सर्वा दिष्ट्या न अद्य इह पश्यसि

Analysis

Word Lemma Parse
शलम् शल pos=n,g=m,c=2,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
स्नुषाः स्नुषा pos=n,g=f,c=2,n=p
pos=i
विधवाः विधवा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
अद्य अद्य pos=i
इह इह pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat