Original

श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि ।छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ॥ ८ ॥

Segmented

श्वापदैः भक्ष्यमाणम् त्वम् अहो दिष्ट्या न पश्यसि छिन्न-बाहुम् नर-व्याघ्रम् अर्जुनेन निपातितम्

Analysis

Word Lemma Parse
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
भक्ष्यमाणम् भक्षय् pos=va,g=m,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अहो अहो pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
छिन्न छिद् pos=va,comp=y,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part