Original

एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः ।स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ॥ ७ ॥

Segmented

एक-वस्त्र-अनुसंव्ये प्रकीर्ण-असित-मूर्धज स्नुषाः ते परिधावन्ति हत-अपत्य हत-ईश्वराः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
अनुसंव्ये अनुसंव्ये pos=va,g=f,c=1,n=p,f=part
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
असित असित pos=a,comp=y
मूर्धज मूर्धज pos=n,g=f,c=1,n=p
स्नुषाः स्नुषा pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
परिधावन्ति परिधाव् pos=v,p=3,n=p,l=lat
हत हन् pos=va,comp=y,f=part
अपत्य अपत्य pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=1,n=p