Original

दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु ।न शृणोषि महाराज सारसीनामिवार्णवे ॥ ६ ॥

Segmented

दिष्ट्या स्नुषाणाम् आक्रन्दे घोरम् विलपितम् बहु न शृणोषि महा-राज सारसीनाम् इव अर्णवे

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
स्नुषाणाम् स्नुषा pos=n,g=f,c=6,n=p
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
विलपितम् विलपित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
pos=i
शृणोषि श्रु pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सारसीनाम् सारसी pos=n,g=f,c=6,n=p
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s