Original

दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् ।अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि ॥ ५ ॥

Segmented

दिष्ट्या यूपध्वजम् वीरम् पुत्रम् भूरि-सहस्र-दम् अनेक-क्रतु-यज्वानम् निहतम् न अद्य पश्यसि

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
यूपध्वजम् यूपध्वज pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भूरि भूरि pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
अनेक अनेक pos=a,comp=y
क्रतु क्रतु pos=n,comp=y
यज्वानम् यज्वन् pos=a,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
pos=i
अद्य अद्य pos=i
पश्यसि पश् pos=v,p=2,n=s,l=lat