Original

दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् ।कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि ॥ ४ ॥

Segmented

दिष्ट्या न इदम् महा-राज दारुणम् भरत-क्षयम् कुरु-संक्रन्दनम् घोरम् युग-अन्तम् अनुपश्यसि

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
भरत भरत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
संक्रन्दनम् संक्रन्दन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat