Original

कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह ।विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ॥ २८ ॥

Segmented

कथम् च न अयम् तत्र अपि पुत्रान् मे भ्रातृभिः सह विरोधयेद् ऋजु-प्रज्ञा अनृजुः मधुसूदन

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अपि अपि pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
विरोधयेद् विरोधय् pos=v,p=3,n=s,l=vidhilin
ऋजु ऋजु pos=a,comp=y
प्रज्ञा प्रज्ञा pos=n,g=m,c=2,n=p
अनृजुः अनृजु pos=a,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s