Original

यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो ।एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ॥ २७ ॥

Segmented

यथा एव मम पुत्राणाम् लोकाः शस्त्र-जिताः प्रभो एवम् अस्य अपि दुर्बुद्धेः लोकाः शस्त्रेण वै जिताः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
जिताः जि pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपि अपि pos=i
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
वै वै pos=i
जिताः जि pos=va,g=m,c=1,n=p,f=part