Original

शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते ।कितवं मम पुत्राणां विनाशायोपशिक्षितम् ॥ २५ ॥

Segmented

शकुन्ताः शकुनिम् कृष्ण समन्तात् पर्युपासते कितवम् मम पुत्राणाम् विनाशाय उपशिक्षितम्

Analysis

Word Lemma Parse
शकुन्ताः शकुन्त pos=n,g=m,c=1,n=p
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
समन्तात् समन्तात् pos=i
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
कितवम् कितव pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
उपशिक्षितम् उपशिक्ष् pos=va,g=m,c=2,n=s,f=part