Original

यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः ।तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ॥ २३ ॥

Segmented

यः स्म रूपाणि कुरुते शतशो ऽथ सहस्रशः तस्य मायाविनो माया दग्धाः पाण्डव-तेजसा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मायाविनो मायाविन् pos=a,g=m,c=6,n=s
माया माया pos=n,g=f,c=1,n=p
दग्धाः दह् pos=va,g=f,c=1,n=p,f=part
पाण्डव पाण्डव pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s