Original

यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते ।स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥ २२ ॥

Segmented

यः पुरा हेम-दण्ड व्यजनाभ्याम् स्म वीज्यते स एष पक्षिभिः पक्षैः शयान उपवीज्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
हेम हेमन् pos=n,comp=y
दण्ड दण्ड pos=n,g=n,c=3,n=d
व्यजनाभ्याम् व्यजन pos=n,g=n,c=3,n=d
स्म स्म pos=i
वीज्यते वीजय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
पक्षैः पक्ष pos=n,g=m,c=3,n=p
शयान शी pos=va,g=m,c=1,n=s,f=part
उपवीज्यते उपवीज् pos=v,p=3,n=s,l=lat