Original

गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः ।निहतः सहदेवेन भागिनेयेन मातुलः ॥ २१ ॥

Segmented

गान्धार-राजः शकुनिः बलवान् सत्य-विक्रमः निहतः सहदेवेन भागिनेयेन मातुलः

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
भागिनेयेन भागिनेय pos=n,g=m,c=3,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s