Original

इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना ।तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ॥ २० ॥

Segmented

इति एवम् गर्हयित्वा एषा तूष्णीम् आस्ते वर-अङ्गना ताम् एताम् अनुशोचन्ति सपत्न्यः स्वाम् इव स्नुषाम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
गर्हयित्वा गर्हय् pos=vi
एषा एतद् pos=n,g=f,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
अनुशोचन्ति अनुशुच् pos=v,p=3,n=p,l=lat
सपत्न्यः सपत्नी pos=n,g=f,c=1,n=p
स्वाम् स्व pos=a,g=f,c=2,n=s
इव इव pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s