Original

किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन ।अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् ॥ १९ ॥

Segmented

किम् नु वक्ष्यसि संसत्सु कथासु च जनार्दन अर्जुनस्य महत् कर्म स्वयम् वा स किरीटवान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
संसत्सु संसद् pos=n,g=,c=7,n=p
कथासु कथा pos=n,g=f,c=7,n=p
pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
किरीटवान् किरीटवत् pos=a,g=m,c=1,n=s