Original

वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा ।युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ॥ १८ ॥

Segmented

वासुदेवस्य सांनिध्ये पार्थेन अक्लिष्ट-कर्मना युध्यतः समरे ऽन्येन प्रमत्तस्य निपातितः

Analysis

Word Lemma Parse
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
सांनिध्ये सांनिध्य pos=n,g=n,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
ऽन्येन अन्य pos=n,g=m,c=3,n=s
प्रमत्तस्य प्रमद् pos=va,g=m,c=6,n=s,f=part
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part