Original

भार्या यूपध्वजस्यैषा करसंमितमध्यमा ।कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् ॥ १६ ॥

Segmented

भार्या यूपध्वजस्य एषा कर-संमा-मध्यमा कृत्वा उत्सङ्गे भुजम् भर्तुः कृपणम् पर्यदेवयत्

Analysis

Word Lemma Parse
भार्या भार्या pos=n,g=f,c=1,n=s
यूपध्वजस्य यूपध्वज pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कर कर pos=n,comp=y
संमा संमा pos=va,comp=y,f=part
मध्यमा मध्यम pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
पर्यदेवयत् परिदेवय् pos=v,p=3,n=s,l=lan