Original

एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः ।इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ॥ १५ ॥

Segmented

एको द्वाभ्याम् हतः शेषे त्वम् अधर्मेण धार्मिकः इति यूपध्वजस्य एताः स्त्रियः क्रोशन्ति माधव

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेषे शी pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
इति इति pos=i
यूपध्वजस्य यूपध्वज pos=n,g=m,c=6,n=s
एताः एतद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
क्रोशन्ति क्रुश् pos=v,p=3,n=p,l=lat
माधव माधव pos=n,g=m,c=8,n=s