Original

ततः पापतरं कर्म कृतवानपि सात्यकिः ।यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ॥ १४ ॥

Segmented

ततः पापतरम् कर्म कृतवान् अपि सात्यकिः यस्मात् प्राय-उपविष्टस्य प्राहार्षीत् संशित-आत्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पापतरम् पापतर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
यस्मात् यस्मात् pos=i
प्राय प्राय pos=n,comp=y
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
प्राहार्षीत् प्रहृ pos=v,p=3,n=s,l=lun
संशित संशित pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s