Original

बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् ।प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः ॥ १३ ॥

Segmented

बीभत्सुः अति बीभत्सम् कर्म इदम् अकरोत् कथम्

Analysis

Word Lemma Parse
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अति अति pos=i
बीभत्सम् बीभत्स pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i