Original

दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः ।विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ॥ १० ॥

Segmented

दिष्ट्या तत् काञ्चनम् छत्रम् यूपकेतोः महात्मनः विनिकीर्णम् रथोपस्थे सौमदत्तेः न पश्यसि

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
यूपकेतोः यूपकेतु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विनिकीर्णम् विनिकृ pos=va,g=n,c=2,n=s,f=part
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
सौमदत्तेः सौमदत्ति pos=n,g=m,c=6,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat