Original

गान्धार्युवाच ।सोमदत्तसुतं पश्य युयुधानेन पातितम् ।वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ॥ १ ॥

Segmented

गान्धारी उवाच सोमदत्त-सुतम् पश्य युयुधानेन पातितम् वितुद्यमानम् विहगैः बहुभिः माधव अन्तिके

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सोमदत्त सोमदत्त pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
वितुद्यमानम् वितुद् pos=va,g=m,c=2,n=s,f=part
विहगैः विहग pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
माधव माधव pos=n,g=m,c=8,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s