Original

प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् ।प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् ॥ ५ ॥

Segmented

प्रातिपीयम् महा-इष्वासम् हतम् भल्लेन बाह्लिकम् प्रसुप्तम् इव शार्दूलम् पश्य कृष्ण मनस्विनम्

Analysis

Word Lemma Parse
प्रातिपीयम् प्रातिपीय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s