Original

शयानं वीरशयने वीरमाक्रन्दसारिणम् ।आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥ ४ ॥

Segmented

शयानम् वीर-शयने वीरम् आक्रन्द-सारिनम् आवन्त्यम् अभितो नार्यो रुदत्यः पर्युपासते

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
आक्रन्द आक्रन्द pos=n,comp=y
सारिनम् सारिन् pos=a,g=m,c=2,n=s
आवन्त्यम् आवन्त्य pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
नार्यो नारी pos=n,g=f,c=1,n=p
रुदत्यः रुद् pos=va,g=f,c=1,n=p,f=part
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat