Original

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः ।तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥ ३ ॥

Segmented

तम् सृगालाः च कङ्काः च क्रव्यादाः च पृथग्विधाः तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सृगालाः सृगाल pos=n,g=m,c=1,n=p
pos=i
कङ्काः कङ्क pos=n,g=m,c=1,n=p
pos=i
क्रव्यादाः क्रव्याद pos=n,g=m,c=1,n=p
pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
तेन तेन pos=i
तेन तेन pos=i
विकर्षन्ति विकृष् pos=v,p=3,n=p,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s