Original

तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन ।शयानं वीरशयने रुधिरेण समुक्षितम् ॥ २ ॥

Segmented

तम् पश्य कदनम् कृत्वा शत्रूणाम् मधुसूदन शयानम् वीर-शयने रुधिरेण समुक्षितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=m,c=2,n=s,f=part