Original

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् ।परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥ १८ ॥

Segmented

तम् मत्तम् इव मातङ्गम् वीरम् परम-दुर्जयम् परिवार्य रुदन्ति एताः स्त्रियः चन्द्र-उपम-आनन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
रुदन्ति रुद् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
उपम उपम pos=a,comp=y
आनन आनन pos=n,g=f,c=1,n=p