Original

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः ।स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ॥ १७ ॥

Segmented

वारयामास यः सर्वान् पाण्डवान् पुत्र-गृद्धिन् स हत्वा विपुलाः सेनाः स्वयम् मृत्यु-वशम् गतः

Analysis

Word Lemma Parse
वारयामास वारय् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
विपुलाः विपुल pos=a,g=f,c=2,n=p
सेनाः सेना pos=n,g=f,c=2,n=p
स्वयम् स्वयम् pos=i
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part