Original

अहो धिग्दुःशलां पश्य वीतशोकभयामिव ।शिरो भर्तुरनासाद्य धावमानामितस्ततः ॥ १६ ॥

Segmented

अहो धिग् दुःशलाम् पश्य वीत-शोक-भयाम् इव शिरो भर्तुः अन् आसाद्य धावमानाम् इतस् ततस्

Analysis

Word Lemma Parse
अहो अहो pos=i
धिग् धिक् pos=i
दुःशलाम् दुःशला pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वीत वी pos=va,comp=y,f=part
शोक शोक pos=n,comp=y
भयाम् भय pos=n,g=f,c=2,n=s
इव इव pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अन् अन् pos=i
आसाद्य आसादय् pos=vi
धावमानाम् धाव् pos=va,g=f,c=2,n=s,f=part
इतस् इतस् pos=i
ततस् ततस् pos=i