Original

किं नु दुःखतरं कृष्ण परं मम भविष्यति ।यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥ १५ ॥

Segmented

किम् नु दुःखतरम् कृष्ण परम् मम भविष्यति यत् सुता विधवा बाला स्नुषाः च निहत-ईश्वराः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखतरम् दुःखतर pos=a,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
यत् यत् pos=i
सुता सुता pos=n,g=f,c=1,n=s
विधवा विधवा pos=n,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
स्नुषाः स्नुषा pos=n,g=f,c=1,n=p
pos=i
निहत निहन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=1,n=p