Original

सैषा मम सुता बाला विलपन्ती सुदुःखिता ।प्रमापयति चात्मानमाक्रोशति च पाण्डवान् ॥ १४ ॥

Segmented

सा एषा मम सुता बाला विलपन्ती सु दुःखिता प्रमापयति च आत्मानम् आक्रोशति च पाण्डवान्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
विलपन्ती विलप् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s
प्रमापयति प्रमापय् pos=v,p=3,n=s,l=lat
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आक्रोशति आक्रुश् pos=v,p=3,n=s,l=lat
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p