Original

दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः ।कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥ १३ ॥

Segmented

दुःशलाम् मानय् तु यदा मुक्तो जयद्रथः कथम् अद्य न ताम् कृष्ण मानयन्ति स्म ते पुनः

Analysis

Word Lemma Parse
दुःशलाम् दुःशला pos=n,g=f,c=2,n=s
मानय् मानय् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
यदा यदा pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अद्य अद्य pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मानयन्ति मानय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i