Original

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह ।तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥ १२ ॥

Segmented

यदा कृष्णाम् उपादाय प्राद्रवत् केकयैः सह तदा एव वध्यः पाण्डूनाम् जनार्दन जयद्रथः

Analysis

Word Lemma Parse
यदा यदा pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
केकयैः केकय pos=n,g=m,c=3,n=p
सह सह pos=i
तदा तदा pos=i
एव एव pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s