Original

गान्धार्युवाच ।आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् ।गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत् ॥ १ ॥

Segmented

गान्धारी उवाच आवन्त्यम् भीमसेनेन भक्षयन्ति निपातितम् गृध्र-गोमायवः शूरम् बहु-बन्धुम् अबन्धु-वत्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आवन्त्यम् आवन्त्य pos=n,g=m,c=2,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
गृध्र गृध्र pos=n,comp=y
गोमायवः गोमायु pos=n,g=m,c=1,n=p
शूरम् शूर pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
अबन्धु अबन्धु pos=a,comp=y
वत् वत् pos=i