Original

स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव ।भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ॥ ९ ॥

Segmented

स भूत्वा शरणम् वीरो धार्तराष्ट्रस्य माधव भूमौ विनिहतः शेते वात-रुग्णः इव द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
शरणम् शरण pos=n,g=n,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s