Original

अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव ।युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ॥ ८ ॥

Segmented

अनाधृष्यः परैः युद्धे शत्रुभिः मघवान् इव युग-अन्त-अग्निः इव अर्चिष्मत् हिमवान् इव च स्थिरः

Analysis

Word Lemma Parse
अनाधृष्यः अनाधृष्य pos=a,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
स्थिरः स्थिर pos=a,g=m,c=1,n=s