Original

उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः ।त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत ॥ ७ ॥

Segmented

उद्विग्नः सततम् यस्माद् धर्मराजो युधिष्ठिरः त्रयोदश समा निद्राम् चिन्तयन् न अध्यगच्छत

Analysis

Word Lemma Parse
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
यस्माद् यस्मात् pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समा समा pos=n,g=f,c=2,n=p
निद्राम् निद्रा pos=n,g=f,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अध्यगच्छत अधिगम् pos=v,p=3,n=s,l=lan